ごくの例文や意味・使い方に関するQ&A

「ごく」の類語とその違い

Q: ごく と 大いに はどう違いますか?
A: अहं संस्कृतं सर्वथा न अवगच्छामि। अहं यन्त्रानुवादस्य उपयोगं करोमि।
(私はサンスクリット語は全くわかりません。私は機械翻訳を使っています。)

----
“大いに” सकारात्मकस्थित्यर्थं क्रियापदैः सह सम्यक् मेलति।
(「大いに」はポジティブな状況を表わす動詞と よく整合します。)

・旅行を大いに楽しむ。→ बहु यात्रायां आनन्दं लभते।
・宴会で大いに飲む。→ पार्टिषु बहु पिबति।
・彼は大いに満足した。→ सः अतीव सन्तुष्टः अभवत्।
・それは大いに けっこう [なことだ]。→ तत् अतीव उत्तमम्।
・[私たちは]あなたを大いに歓迎する → वयं भवतः बहु स्वागतं कुर्मः
・宣伝なら、大いに やってくれ。→ यदि भवतः अभिप्रायः अस्ति यत् एतत् प्रचारः अस्ति तर्हि महत्रूपेण कुरुत।

"大いに" इति नकारात्मकरूपेण अपि उपयोक्तुं शक्यते ।
(「大いに」をネガティブなことに使う場合もあります。)

・大いに反省する → अहं बहु पश्चातापं करोमि
・彼の恐ろしい形相に、大いに萎縮する → तस्य भयानकदृष्ट्या अहं बहु त्रस्तः अभवम्

動詞以外に、形容詞や副詞などにかかることもできます。

・彼女は大いに うまくやっている。→ सा अतीव सुष्ठु कुर्वती अस्ति।
・大いに うれしい。→ अहं बहु प्रसन्नः अस्मि।

■ किमपि भवतु, ``बहु'' किञ्चित् साहित्यिकम् अस्ति । नित्यसम्भाषणे तस्य बहु उपयोगः न भवति इति दृश्यते।
(いずれにしても、「大いに」は 少し文語的です。日常の会話ではあまり使わないようです。)

----
"ごく" तस्य अनुवर्तमानानाम् विशेषणानां, विशेषणानां (अधिकं सटीकतया, 形容動詞など) कृते उपयुक्तः अस्ति।
■ "ごく" इति क्रियापदस्य पुरतः स्थापयितुं न शक्यते।
(「ごく」は、形容詞、副詞(正確には形容動詞など)などと整合します。
ごく」を動詞の手前に置くことはできません。)

・この薬は、ごく稀に副作用が出ることがある。→ अस्य औषधस्य दुष्प्रभावाः अतीव दुर्लभाः सन्ति ।
ごく短時間で 100 mm の雨が降った。→ अत्यल्पकाले एव १०० मि.मी.वृष्टिः अभवत् ।
・時間が無いので、ごく簡単に説明します。→ वयं समयस्य अल्पाः स्मः, अतः अहं केवलं अतीव संक्षेपेण व्याख्यास्यामि।

"ごく" "至極" इत्यनेन सह विनिमययोग्यः अस्ति ।
(「ごく」は、「至極(しごく)」と可換です。)

・こんなの、至極 簡単な からくり さ。
・こんなの、ごく簡単な からくり さ。
→एषा अतीव सरलं युक्तिः अस्ति।

----
https://www.nihongomaster.com/japanese/dictionary/word/39619/ooini-%E5%A4%A7%E3%81%84%E3%81%AB-%E3%81%8A%E3%81%8A%E3%81%84%E3%81%AB
大いに

https://dictionary.cambridge.org/ja/dictionary/japanese-english/%E5%A4%A7%E3%81%84%E3%81%AB
大いに

https://mazii.net/en-US/search/word/jaen/%E5%A4%A7%E3%81%84%E3%81%AB
大いに

https://www.nihongomaster.com/japanese/dictionary/word/22768/goku-%E6%A5%B5-%E6%A5%B5%E3%81%8F-%E3%81%94%E3%81%8F
ごく

https://www.linguee.com/japanese-english/translation/%E3%81%94%E3%81%8F.html
ごく

https://context.reverso.net/translation/japanese-english/%E3%81%94%E3%81%8F
ごく

「ごく」を翻訳

「ごく」についての他の質問

関連する単語やフレーズの意味・使い方

新着ワード

ごく

HiNativeは、一般ユーザー同士が互いに知識を共有しあうQ&Aサービスです。

新着質問
新着質問(HOT)
話題の質問